वांछित मन्त्र चुनें

न॒दीभ्यः॑ पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो॒ नैषा॑दं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्यं॑ प्र॒युग्भ्य॒ऽ उन्म॑त्तꣳ सर्पदेवज॒नेभ्योऽप्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ऽअकि॑तवं पिशा॒चेभ्यो॑ विदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम् ॥८ ॥

मन्त्र उच्चारण
पद पाठ

न॒दीभ्यः॑। पौ॒ञ्जि॒ष्ठम्। ऋ॒क्षीका॑भ्यः। नैषा॑दम्। नैसा॑द॒मिति॒ नैऽसा॑दम्। पु॒रु॒ष॒व्या॒घ्रायेति॑ पुरुषऽव्या॒घ्राय॑। दु॒र्मद॒मिति॑ दुः॒ऽमद॑म्। ग॒न्ध॒र्वा॒प्स॒रोभ्य॒ इति॒ गन्धर्वाप्स॒रःऽसरःऽभ्यः॑। व्रात्य॑म्। प्र॒युग्भ्य॒ इति॑ प्र॒युक्ऽभ्यः॑। उन्म॑त्त॒मित्युत्ऽम॑त्तम्। स॒र्प॒दे॒व॒ज॒नेभ्य॒ इति॑ सर्पऽदेवज॒नेभ्यः॑। अप्र॑तिपद॒मित्यप्र॑तिऽपदम्। अये॑भ्यः। कि॒त॒वम्। ई॒र्य्यता॑यै। अकि॑तवम्। पि॒शा॒चेभ्यः॑। वि॒द॒ल॒का॒रीमिति॑ विदलऽका॒रीम्। या॒तु॒धाने॑भ्य॒ इति॑ यातु॒ऽधाने॑भ्यः। क॒ण्ट॒की॒का॒रीमिति॑ कण्टकीऽका॒रीम् ॥८ ॥

यजुर्वेद » अध्याय:30» मन्त्र:8


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे जगदीश्वर वा राजन् ! आप (नदीभ्यः) नदियों को बिगाड़ने के लिए प्रवृत्त हुए (पौञ्जिष्ठम्) धानुक को (ऋक्षीकाभ्यः) गमन करनेवाली स्त्रियों के अर्थ प्रवृत्त हुए (नैषादम्) निषाद के पुत्र को (पुरुषव्याघ्राय) व्याघ्र के तुल्य हिंसक पुरुष के हितकारी (दुर्मदम्) दुष्ट अभिमानी को (गन्धर्वाप्सरोभ्यः) गाने-नाचनेवाली स्त्रियों के लिए प्रवृत्त हुए (व्रात्यम्) संस्काररहित मनुष्य को (प्रयुग्भ्यः) प्रयोग करनेवालों के अर्थ प्रवृत्त हुए (उन्मत्तम्) उन्माद रोगवाले को (सर्पदेवजनेभ्यः) साँप तथा मूर्खों के लिए हितकारी (अप्रतिपदम्) संशयात्मा को (अयेभ्यः) जो पदार्थ प्राप्त किये जाते उन के लिए प्रवृत्त (कितवम्) ज्वारी को (ईर्य्यतायै) कम्पन के लिए प्रवृत्त हुए (अकितवम्) जुआ न करनेहारे को (पिशाचेभ्यः) दुष्टाचार करने से जिन की आशा नष्ट हो गई वा रुधिरसहित कच्चा मांस खाने के लिए प्रवृत्त (विदलकारीम्) पृथक्-पृथक् टुकड़ों को करनेहारी को और (यातुधानेभ्यः) मार्गों से जिनके धन आता उस के लिए प्रवृत्त हुई (कण्टकीकारीम्) काँटें बोनेवाली को पृथक् कीजिए ॥८ ॥
भावार्थभाषाः - हे राजन् ! जैसे परमेश्वर दुष्टों से महात्माओं को दूर बसाता और दुष्ट परमेश्वर से दूर बसते हैं, वैसे आप दुष्टों से दूर बसो और अपने से दुष्टों को दूर बसाइये वा सुशिक्षा से श्रेष्ठ कीजिए ॥८ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(नदीभ्यः) सरिद्विनाशाय प्रवृत्तम् (पौञ्जिष्ठम्) पुक्कसम् (ऋक्षीकाभ्यः) या ऋक्षा गतीः कुर्वन्ति ताभ्यः प्रवृत्तम् (नैषादम्) निषादस्य पुत्रम् (पुरुषव्याघ्राय) व्याघ्र इव पुरुषस्तस्मै हितम् (दुर्मदम्) दुर्गतो दुष्टो मदोऽभिमानं यस्य तम् (गन्धर्वाप्सरोभ्यः) गन्धर्वाश्चाप्सरसश्च ताभ्यः प्रवृत्तम् (व्रात्यम्) असंस्कृतम् (प्रयुग्भ्यः) ये प्रयुञ्जते तेभ्यः प्रवृत्तम् (उन्मत्तम्) उन्मादरोगिणम् (सर्पदेवजनेभ्यः) सर्पाश्च देवजनाश्च तेभ्यो (अप्रतिपदम्) अनिश्चितबुद्धिम् (अयेभ्यः) य अय्यन्ते प्राप्यन्ते पदार्थास्तेभ्यः प्रवृत्तम् (कितवम्) द्यूतकारिणम् (ईर्य्यतायै) कम्पनाय प्रवृत्तम् (अकितवम्) अद्यूतकारिणम् (पिशाचेभ्यः) पिशिता नष्टाऽऽशा येषां ते पिशाचा अथवा पिशितमवयवीभूतं सरक्तं वा मांसमाचामन्ति भक्षयन्तीति पिशाचाः। उभयथा पृषोदरादित्वात् [अ०६.३.१०९] सिद्धिः। (विदलकारीम्) या विगतान् दलान् करोति ताम् (यातुधानेभ्यः) यान्ति येषु ते यातवो मार्गास्तेभ्यो धनं येषान्तेभ्यः प्रवृत्तम् (कण्टकीकारीम्) या कण्टकीं करोति ताम् ॥८ ॥

पदार्थान्वयभाषाः - हे जगदीश्वर नृप वा ! त्वं नदीभ्यः पौञ्जिष्ठमृक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो व्रात्यं प्रयुग्भ्य उन्मत्तं सर्पदेवजनेभ्योऽप्रतिपदमयेभ्यः कितवमीर्य्यताया अकितवं पिशाचेभ्यो विदलकारीं यातुधानेभ्यः कण्टकीकारीं परासुव ॥८ ॥
भावार्थभाषाः - हे राजन् ! यथा परमेश्वरो दुष्टेभ्यो महात्मनो दूरे वासयति, दुष्टाः परमेश्वराद् दूरे वसन्ति, तथा त्वं दुष्टेभ्यो दूरे वस, दुष्टांश्च स्वतो दूरे वासय, सुशिक्षया साधून् सम्पादय वा ॥८ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे राजा ! परमेश्वर जसा महात्मा लोकांना दुष्टांपासून दूर करतो व दुष्ट लोक परमेश्वरापासून दूर असतात तसे तूही दुष्टांपासून स्वतःला दूर ठेव किंवा उत्तम शिक्षणाने त्यांना श्रेष्ठ बनव.